Dictionaries | References

पल्लवः

   
Script: Devanagari

पल्लवः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  स्त्रीभिः धार्यमाणं वस्त्रम्।   Ex. तस्याः रक्तः पल्लवः वायुना विधुनोति।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
 noun  दक्षिणभारतस्थः राजवंशः।   Ex. काञ्चीपूरम् इति पल्लवानां राजधानी आसीत्।
ONTOLOGY:
प्राकृतिक वस्तु (Natural Object)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  शाखाग्रपर्वणि नवपत्रस्तवकः।   Ex. सः पल्लवान् छिनत्ति।
ONTOLOGY:
प्राकृतिक वस्तु (Natural Object)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  एका जातिः ।   Ex. पल्लवस्य उल्लेखः महाभारते वर्तते
   see : क्षुपः, कलिका, अङ्कुरः, ओषधिः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP