Dictionaries | References

ओषधिः

   
Script: Devanagari

ओषधिः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  क्षुपविशेषः दण्डहीनः क्षुपः।   Ex. कुस्तुम्बरादयाः शाकाः।
HYPONYMY:
अङ्कुरः तृणम् पिचुलः
ONTOLOGY:
वनस्पति (Flora)सजीव (Animate)संज्ञा (Noun)
SYNONYM:
ओषधी शाकः तृणम् हरितकम् अर्भः कन्दः
Wordnet:
asmবন
bdमेगं
gujગુલ્મ
hinशाक
kasپٔتھٕرۍ کُل
malപുല്ച്ചെടി
marतृण
mniꯃꯅꯥ꯭ꯃꯁꯤꯡ
oriଗୁଳ୍ମ
panਸ਼ਾਕ
tamசிறுசெடி
telఆకుకూర
urdسبزہ
 noun  सः गतिहीनः सजीवः यः स्वस्य पोषणं सूर्यप्रकाशेन तथा च भूम्यान्तर्गतरसेन करोति।   Ex. वने विविधाः ओषधयः सन्ति।
HOLO MEMBER COLLECTION:
वनम् अनन्तकायम् उद्यानम् अरण्यम् पादपसमूहः
HYPONYMY:
स्थविरः माषपर्णी पुत्रकन्दा कुमारी भृङ्गराजः सड़्गगकूपी क्षुपः इक्षुः उद्भिद् लता कण्टककषाया ब्राह्मी वेणुः कण्टकी क्षुपः परजीविवनस्पतिः क्षुपा द्विवर्षीयवनस्पतिः एकवर्षीय वनस्पतिः वृक्षः संवहनीवनस्पतिः दीर्घजीवी पादपः महाशतावरी कवकम् पुष्पद्रुमः
ONTOLOGY:
वनस्पति (Flora)सजीव (Animate)संज्ञा (Noun)
SYNONYM:
ओषधी उद्भिदः उद्भिजम् उद्भिदम् पल्लवः पल्लवम् अङ्कुरः प्ररोह रोहः शाकः
Wordnet:
asmউদ্ভিদ
bdबिफां
benগাছ পালা
gujવનસ્પતિ
hinवनस्पति
kanಮರ ಗಿಡ
kasکُلۍ , کُلۍ کٔٹۍ
kokवनस्पत
malവൃക്ഷലതാദികള്
marवनस्पती
mniꯄꯥꯝꯕꯤ
nepवनस्पति
oriଗଛଲତା
panਵਨਸਪਤੀ
tamதாவரம்
telమొక్క
urdنباتات , پیڑپودے
   See : क्षुपः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP