यः मार्गं दर्शयति।
Ex. अस्माकम् अध्यापकः एकः ऋजुः मार्गदर्शकः अस्ति।
ONTOLOGY:
व्यक्ति (Person) ➜ स्तनपायी (Mammal) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
Wordnet:
kasوَتہٕ ہاوُک
mniꯂꯝꯖꯤꯡꯕ
urdرہبر , رہنما , ہادی , لیڈر , امام संशोधनार्थे यः मार्गदर्शनम् करोति
Ex. मार्गदर्शकस्य साहाय्येन माला संशोधनम् करोति
ONTOLOGY:
व्यक्ति (Person) ➜ स्तनपायी (Mammal) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
Wordnet:
urdنگراں , گائڈ , سپروائزر
परीक्षार्थे कृतम् तद् पुस्तकं यस्मिन् पाठ्यपुस्तके वर्तमानानां प्रश्नानां उत्तराणि सन्ति।
Ex. अधुना बालकाः केवलं मार्गदर्शकस्य साहाय्येन परीक्षां लिखति।
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
यः मार्गं दर्शयति।
Ex. वयम् एकं कुशलं मार्गदर्शकम् अनुसरन्तः अग्रे अगच्छाम।
ONTOLOGY:
व्यक्ति (Person) ➜ स्तनपायी (Mammal) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
Wordnet:
urdپیش رو , رہنما , رہبرراستہ دکھانے والا यः मार्गं प्रदर्शयति।
Ex. अधुना मार्गदर्शकाणां अल्पसंख्यत्वात् युवकाः मार्गात् अन्यत्र गच्छन्ति।
ONTOLOGY:
व्यक्ति (Person) ➜ स्तनपायी (Mammal) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
Wordnet:
mniꯂꯝꯖꯤꯡ꯭ꯂꯝꯇꯥꯛꯄꯤꯕ꯭ꯃꯤ
urdرہنما , راہنما , رہبر , ہادی ,