Dictionaries | References

स्वरः

   
Script: Devanagari

स्वरः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  पशुकण्ठोत्थितमृदुतीव्रादियुक्तः ध्वनिः।   Ex. तस्य स्वरः मधुरः अस्ति।
ONTOLOGY:
अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  तन्त्रीकण्ठोत्थितनिषादादिसप्तध्वनिः।   Ex. सङ्गीतस्य सप्त स्वराः षड्जः,ऋषभः,गान्धारः,मध्यमः,पञ्चमः,धैवतः तथानिषादः अस्ति।
ONTOLOGY:
अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
 noun  सः वर्णः यस्य उच्चारणार्थे अन्यवर्णस्य आवश्यकता नास्ति।   Ex. हिन्दीभाषायां त्रयोदशाः स्वराः सन्ति।
ONTOLOGY:
गुणधर्म (property)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
   see : वायुः, वचनम्, शब्दः, ध्वनिः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP