Dictionaries | References ह हिमम् Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 हिमम् संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun यन्त्रादिभिः घनीकृतं वा प्रकृत्या घनीभूतं शीतजलम्। Ex. शीतजलार्थे सः तस्मिन् हिमं मिश्रयति। MERO STUFF OBJECT:जलम् ONTOLOGY:मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun) SYNONYM:हिमानीWordnet:asmবৰফ benবরফ gujબરફમ hinबरफ kanಮಂಜುಗಡ್ಡೆ kasیَکھ kokझेल malഹിമം marबर्फ mniꯎꯟ nepबरफ oriବରଫ panਬਰਫ਼ tamபனிக்கட்டி urdبرف noun वायौ मिश्रितः धूलमिश्रितः धूमः यः शैत्यात् श्वेतवर्णियकणः भूत्वा भूम्यां प्रसरन्ति। Ex. अत्याधिकस्य हिमस्य वृष्टिः अभवत् अतः आलूनां सस्यं नष्टम्। HOLO PORTION MASS:तुषारकणः ONTOLOGY:प्राकृतिक वस्तु (Natural Object) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun) SYNONYM:अवश्यायः नीहारः तुषारः तुहिनम् प्रालेयम् महिमा इन्द्राग्निधूमः खबाष्पः रजनीजलम्Wordnet:asmকুঁৱলী benহিম gujહિમ hinपाला kanಹಿಮ kasکَٹھٕ کوٚش malമഞ്ഞ് oriଶିଶିର telమంచు urdپالا , برف , یخ , ثلج Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP