Dictionaries | References

हिमम्

   
Script: Devanagari

हिमम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  यन्त्रादिभिः घनीकृतं वा प्रकृत्या घनीभूतं शीतजलम्।   Ex. शीतजलार्थे सः तस्मिन् हिमं मिश्रयति।
MERO STUFF OBJECT:
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  वायौ मिश्रितः धूलमिश्रितः धूमः यः शैत्यात् श्वेतवर्णियकणः भूत्वा भूम्यां प्रसरन्ति।   Ex. अत्याधिकस्य हिमस्य वृष्टिः अभवत् अतः आलूनां सस्यं नष्टम्।
HOLO PORTION MASS:
ONTOLOGY:
प्राकृतिक वस्तु (Natural Object)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
kasکَٹھٕ کوٚش
malമഞ്ഞ്‌
urdپالا , برف , یخ , ثلج

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP