-
आता
-
Now,adv.
अधुना, इदानीं, संप्रति, सांप्रतं, प्रस्तुत-वर्तमान-काले, इहसमये.
-
adv
-
2
अथ, अथातः, अतःपरं, अतः; ‘n. -n.’ क्वंचित्-क्वचित्, कदाचि- -त्-कदाचित्, अंतरा-अंतरा, (अंतरा पितृसक्त- -मंतरा मातृसंबंधमालापं कुर्वन् Ka. 118); ‘n. and then’ काले काले, कदाचित्, कदापि; ‘till n.’ अद्य यावत्; ‘from n.’ अद्यारभ्य, अद्य प्रभृति, अतःपरं; ‘just n.’ अधुनैव, अचिरात्, इदानीमेव; ‘n.-a-days’ एषु दिवसेषु, संप्रति, अधुनातनकाले; ‘n.-a- -days people’ इदानींतना-आधुनिका- -जनाः.
Site Search
Input language: