यद् न तीक्ष्णम्।
Ex. किम् भवान् अनया अतीव्रया छुरिकया एव युद्धं करिष्यति।
ONTOLOGY:
गुणसूचक (Qualitative) ➜ विवरणात्मक (Descriptive) ➜ विशेषण (Adjective)
SYNONYM:
अतेजा निस्तेजा तेजोहीन धाराहीन अतीक्ष्ण निर्व्याकुल प्रशान्त प्रशान्तचित्त शान्तचेतस् शान्तात्मन्
Wordnet:
asmভোটা
bdबुथुला
gujબુઠ્ઠું
hinभोथरा
kanಹರಿತವಲ್ಲದ
kasموٚنٛڑ
kokमुनेल्लें
malമുനയില്ലായ്മ
marबोथट
mniꯃꯌꯥ꯭ꯄꯪꯕ
nepभुत्ते
oriଦନ୍ଥରା
panਖੁੱਢੀ
tamமழுங்கிய
telమొద్దుబారిన
urdکند , زنگ آلود ,