Dictionaries | References

अनुष्ठानम्

   { anuṣṭhānam }
Script: Devanagari

अनुष्ठानम्

The Practical Sanskrit-English Dictionary | Sanskrit  English |   | 
अनुष्ठानम् [anuṣṭhānam]   1 Doing, performance, practice, execution, accomplishment &c.; obeying, acting in conformity to; उपरुध्यते तपोऽनुष्ठानम् [Ś.4.] practice of religious austerities; कोऽपि वधोपायश्चिन्त्यो यस्यानुष्ठानेन [Pt.1;] नानुष्ठानैर्विहीनाः स्युः कुलजा विधवा इव [Pt.2.95;] धर्मे स्वयमनुष्ठानं कस्यचित्तु महात्मनः [H.1.99;] शास्त्रानुष्ठानं वा [Kau.A.1.6.]
   Commencing, undertaking, engaging in; यदि समुद्रेण सह वैरानुष्ठानं कार्यम् [Pt.1.]
   Commencement or course of conduct, procedure, course of action; कथं न्याय्यमनुष्ठानं मादृशः प्रति- षेधतु [U.5.21.]
   Practice of religious rites or ceremonies, any religious rite or ceremony; किंत्वनुष्ठाननित्यत्वं स्वातन्त्र्यमपकर्षति [U.1.8;] [Mv.4.33.]
-नी   Performance, doing &c. -Comp.
-शरीरम्   'the body of action'; (according to the Sāṅkhya doctrine) the intermediate body between the सूक्ष्म or subtle and the स्थूल or gross body.

अनुष्ठानम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  नियमानुसारं कस्यापि कार्यस्य निर्वहणम्।   Ex. पितामह्याः अनुष्ठानस्य कदापि केनापि प्रकारेण वा भङ्गः न भवति।
ONTOLOGY:
कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
नैयमिकम् क्रिया
Wordnet:
kanನಿಯಮ
kasرَسٕم
malഅനുഷ്ഠാനം
marनेम
mniDꯔꯃꯒꯤ꯭ꯑꯣꯏꯕ꯭ꯊꯕꯛ
nepउपासना
oriପୂଜାବିଧି
tamவிதிமுறைப்படி
telధర్మబద్దత
urdمذہبی تقریبات
 noun  फलेच्छया कृता देवपूजा।   Ex. वर्षायाः अभावे जनाः अनुष्ठानं कुर्वन्ति।
HYPONYMY:
पुरश्चरणम्
ONTOLOGY:
शारीरिक कार्य (Physical)कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
विधिः वैधिकम् नैयमिकम् शास्त्रोक्तम् क्रियाविधिः क्रियापद्धतिः शास्त्रोक्तक्रिया विध्यनुरूपम्
Wordnet:
asmপূজা পাতল
bdफुजा खालामनाय
gujઅનુષ્ઠાન
kasعِبادت
marअनुष्ठान
tamசடங்குகளை அனுசரித்தல்
telధార్మికకార్యాలు
urdمذہبی تقریب
 noun  कार्यस्य आरम्भः।   Ex. अस्य कार्यस्य अनुष्ठानं कः करोति।
ONTOLOGY:
शारीरिक कार्य (Physical)कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
उपक्रमम्
Wordnet:
bdखामानि जागायनाय
benঅনুষ্ঠান
gujશરૂઆત
kanಅನುಷ್ಠಾನ
kasدَس
malആരംഭംകുറിക്കല്
marकार्यारंभ
telకార్యారంభం
 noun  सुयोग्यरीत्या कार्यस्य समापनम्।   Ex. अस्य कार्यस्य अनुष्ठानं सम्यकतया जातम्।
ONTOLOGY:
शारीरिक कार्य (Physical)कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
आचरणम् विधानम् करणम् सम्पादनम् निष्पत्तिः सिद्धिः निर्वाहः निर्वहणम्
Wordnet:
asmসম্পাদন
benসম্পাদন
hinसम्पादन
kanನಿರ್ವಹಣೆ
kasاَنٛد
kokसंपादन
nepसम्पादन
oriସଂପାଦନ
panਸੰਪਾਦਨ
tamநன்குமுடித்தல்
telసంపాదన
urdتعمیل , تکمیل , بجا آوری , عمل آوری

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP