Dictionaries | References अ अनुष्ठानम् { anuṣṭhānam } Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 अनुष्ठानम् The Practical Sanskrit-English Dictionary | Sanskrit English | | अनुष्ठानम् [anuṣṭhānam] 1 Doing, performance, practice, execution, accomplishment &c.; obeying, acting in conformity to; उपरुध्यते तपोऽनुष्ठानम् [Ś.4.] practice of religious austerities; कोऽपि वधोपायश्चिन्त्यो यस्यानुष्ठानेन [Pt.1;] नानुष्ठानैर्विहीनाः स्युः कुलजा विधवा इव [Pt.2.95;] धर्मे स्वयमनुष्ठानं कस्यचित्तु महात्मनः [H.1.99;] शास्त्रानुष्ठानं वा [Kau.A.1.6.] Commencing, undertaking, engaging in; यदि समुद्रेण सह वैरानुष्ठानं कार्यम् [Pt.1.] Commencement or course of conduct, procedure, course of action; कथं न्याय्यमनुष्ठानं मादृशः प्रति- षेधतु [U.5.21.] Practice of religious rites or ceremonies, any religious rite or ceremony; किंत्वनुष्ठाननित्यत्वं स्वातन्त्र्यमपकर्षति [U.1.8;] [Mv.4.33.] -नी Performance, doing &c. -Comp.-शरीरम् 'the body of action'; (according to the Sāṅkhya doctrine) the intermediate body between the सूक्ष्म or subtle and the स्थूल or gross body. Rate this meaning Thank you! 👍 अनुष्ठानम् संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun नियमानुसारं कस्यापि कार्यस्य निर्वहणम्। Ex. पितामह्याः अनुष्ठानस्य कदापि केनापि प्रकारेण वा भङ्गः न भवति। ONTOLOGY:कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun) SYNONYM:नैयमिकम् क्रियाWordnet:kanನಿಯಮ kasرَسٕم malഅനുഷ്ഠാനം marनेम mniDꯔꯃꯒꯤ꯭ꯑꯣꯏꯕ꯭ꯊꯕꯛ nepउपासना oriପୂଜାବିଧି tamவிதிமுறைப்படி telధర్మబద్దత urdمذہبی تقریبات noun फलेच्छया कृता देवपूजा। Ex. वर्षायाः अभावे जनाः अनुष्ठानं कुर्वन्ति। HYPONYMY:पुरश्चरणम् ONTOLOGY:शारीरिक कार्य (Physical) ➜ कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun) SYNONYM:विधिः वैधिकम् नैयमिकम् शास्त्रोक्तम् क्रियाविधिः क्रियापद्धतिः शास्त्रोक्तक्रिया विध्यनुरूपम्Wordnet:asmপূজা পাতল bdफुजा खालामनाय gujઅનુષ્ઠાન kasعِبادت marअनुष्ठान tamசடங்குகளை அனுசரித்தல் telధార్మికకార్యాలు urdمذہبی تقریب noun कार्यस्य आरम्भः। Ex. अस्य कार्यस्य अनुष्ठानं कः करोति। ONTOLOGY:शारीरिक कार्य (Physical) ➜ कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun) SYNONYM:उपक्रमम्Wordnet:bdखामानि जागायनाय benঅনুষ্ঠান gujશરૂઆત kanಅನುಷ್ಠಾನ kasدَس malആരംഭംകുറിക്കല് marकार्यारंभ telకార్యారంభం noun सुयोग्यरीत्या कार्यस्य समापनम्। Ex. अस्य कार्यस्य अनुष्ठानं सम्यकतया जातम्। ONTOLOGY:शारीरिक कार्य (Physical) ➜ कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun) SYNONYM:आचरणम् विधानम् करणम् सम्पादनम् निष्पत्तिः सिद्धिः निर्वाहः निर्वहणम्Wordnet:asmসম্পাদন benসম্পাদন hinसम्पादन kanನಿರ್ವಹಣೆ kasاَنٛد kokसंपादन nepसम्पादन oriସଂପାଦନ panਸੰਪਾਦਨ tamநன்குமுடித்தல் telసంపాదన urdتعمیل , تکمیل , بجا آوری , عمل آوری Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP