Dictionaries | References व विधानम् { vidhānam } Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 विधानम् The Practical Sanskrit-English Dictionary | Sanskrit English | | विधानम् [vidhānam] 1 Arranging, disposing; अपरं किं तु कृत्वैवं विधानं संविधास्यति [Rām.7.2.31.] performing, making, doing, executing; नेपथ्यविधानम् [Ś.1;] आज्ञा˚, यज्ञ˚ &c.; एवं कृत्वा विधानं स संनिवेश्य वसुं तदा [Rām.7.54.13.] creation, creating; तस्मिन् विधानातिशये विधातुः कन्यामये नेत्र- शतैकलक्ष्ये [R.6.11;7.14;] [Ku.7.66;] निधानं धर्माणां किमपि च विधानं नवमुदाम् [G. L.18.] employment, use, application; प्रतिकारविधानम् [R.8.4.] Prescribing, enjoining, ordering. A rule, precept, ordinance, sacred rule or precept, sacred injunction; तन्न्याय- त्वाद् विधानस्य [MS.1.3.16] (cf. विधीयते अनेनेति विधानं शब्दः sb. on ibid.); [Ms.9.148;] ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुमिहार्हसि [Bg.16.24;17.24.] mode, manner. A means or expedient; वस्त्रैश्च सर्वैः सहितैर्विधानै- र्नेयं वृता ते वरसंप्रदाने [Rām.2.37.36.] performance of prescribed acts or rites. A rite, ceremony. Gaining, obtaining. Affixing, prefixing (as terminations, suffixes &c.). The food given to elephants (to make them intoxicated); विधानसंपादितदान- शोभितैः (where विधान means 'rule' also); उत्क्षिप्तहस्ततल- दत्तविधानपिण्डस्नेहस्रुतिस्नपितबाहुरिभाधिराजम् [Śi.5.51.] wealth. pain, agony, torment, distress. An act of hostility. An act, doing; आशङ्कमानो नृपते- र्विधानम् [Mb.3.113.15.] An effort, attempt (यत्न); तथा विधानं क्रियतां समर्थाः साधनेष्विति [Rām.1.8.19.] remedy (चिकित्सा); तेषामन्यतमोद्रेके विधानमुपदिश्यते [Mb.12.] 16.12. prevention (प्रतिकार); विधानं तत्र भगवन् कर्तुमर्हसि युक्तितः [Mb.5.177.8.] Granting; क्रतुभ्रेषस्त्वत्तः क्रतुफल- विधानव्यसनिनः [Śiva-mahimna 21.] The veda; त्वमेको ह्यस्य सर्वस्य विधानस्य स्वयंभुवः [Ms.1.3.] The fate, destiny (दैव); अहमद्योपयोक्ष्यामि विधानं पश्य यादृशम् [Mb.3.] 179.15. A statement of the Vedas; तस्य शब्दं गुणं विद्यान्मूर्तिशास्त्रविधानवित् [Mb.12.252.3.] (In drama) conflict of different feelings. worship. -Comp.-गः, -ज्ञः a wise or learned man.-युक्त a. a. in accordance with or conformable to sacred precept.-सप्तमी the 7th day in the light half of माघ. Rate this meaning Thank you! 👍 विधानम् संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | see : विधिः, अनुष्ठानम्, संस्थापनम्, शासनम्, आहारः Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP