Dictionaries | References
l

light

   
Script: Latin

light

English WN - IndoWordNet | English  Any |   | 
 adj  
Wordnet:
benপলকা , হালকা , পাতলা , হালকা , হাল্কা , সহজ , ভারহীন
kasلوٚتہلکہٕ , لوٚت , سٮ۪کیُل , سٮ۪کہِ دار
malകനം കുറഞ്ഞ
urdہلکا , ہلکا , ریتیلا , بلوئی , بالودار
 noun  
Wordnet:
hinप्रकाश , आलोक , उजाला , उजियाला , ज्योति , दीप्ति , रोशनी , रौशनी , उजियारा , नूर , प्रदीप , प्रदीपक , अंजोर , अंजोरा , भान , अँजोर , अँजोरा , उद्योत , आद्योत , अफ़शा , अफशा , मरीचि , द्युतिमा , ज़हूर , जहूर , प्रतिभास , व्युष्टि , उँजरिया , अँजोरिया , उजियार , उँजियार , उजेला , उँजेरा , उँजेला , उँजाला , उँजियारा , उज्वलता , उज्ज्वलता , उज्वलन , उज्ज्वलन , उजलापन , उजलाई , उजराई , उजारा , उजास , उजीता , उजेर , उजेरा , उजोरा , प्रकाश उपकरण , चमक , दीप्ति , प्रदीप्ति , आभा , ओज , कांति , कान्ति , प्रभा , जगमगाहट , झकझकाहट , ज्योति , तेज , दमक , तेज़ , द्युति , प्रतिभा , भास , उजास , रौनक , रौनक़ , ताब , आब , आबताब , आबदारी , वृष्णि , विद्योत् , आद्योत , उज्वला , उज्ज्वला , त्विषा , रोचि , द्युतिमा , अरचि , वर्हा , प्रतिभान , अर्कत्व , धाम , उल्लास , पानी , लाइटर
malവെളിച്ചം , വെട്ടം , പ്രകാശം , തിളക്കം
urdروشنی , نور , چمک , بصارت , رونق , چراغاں , اجالا , آلہٴروشنی , چمک , دمک , رونق , جلال , تاب , آب و تاب , تیز , چمک دمک
 verb  
Wordnet:
urdروشن ہونا , منور ہونا , تاباں ہونا , اجالاہونا , جلانا , سلگانا , پھونکنا , روشن کرنا

light

light

शरीर परिभाषा  | English  Marathi |   | 
  पु. दीप

light

भौतिकशास्त्र  | English  Marathi |   | 

light

साहित्य समीक्षा  | English  Marathi |   | 
  पु. प्रकाश
  न. तावदान
   हलका, लघुभार

light

परिभाषा  | English  Marathi |   | 
  पु. प्रकाश

light

लोकप्रशासन  | English  Marathi |   | 
   (not heavy, not important, slight) हलका, लघुभार, लघु
   (not difficult, easy) सोपा, साधासुधा, हलकाफुलका
  पु. n. प्रकाश

light

अर्थशास्त्र | English  Marathi |   | 
   (नोत् हेअव्य्, नोत् इम्पोर्तन्त्, स्लिघ्त्) हलका, लघुभार,लघु
   (नोत् दिफ़्फ़िचुल्त्, एअस्य्) सोपा, साधासुधा, हलकाफुलका
  पु. प्रकाश

light

वित्तीय  | English  Marathi |   | 
  पु. प्रकाश
  पु. दिवा
  पु. दीप

light

भूगोल  | English  Marathi |   | 

light

Student’s English-Sanskrit Dictionary | English  Sanskrit |   | 
   Light,a.लघु (in all senses); अगुरु, अल्प- -भार, अल्पप्रमाण, लघुभार, लघुप्रमाण; सुवाह्य, सुखवाह्य, सुसह्य, अदुर्वह, अदुःसह.
ROOTS:
लघुअगुरुअल्पभारअल्पप्रमाणलघुभारलघुप्रमाणसुवाह्यसुखवाह्यसुसह्यअदुर्वहअदुसह
   2सुख, सुकर, अकष्ट, सुसाध्य, सुगम, निरा- -यास, अविषम, अकठिन.
   3चपल, लघु, लघुशरीर-गति.
ROOTS:
चपललघुलघुशरीरगति
   4सोल्लास, प्रफुल्ल, निश्चिंत.
   5 चपल, चंचल, लोल, तरल, अस्थिर, अनव- -स्थित, लघुचित्त-स्वभाव-चेतस्, गांभीर्यहीन, निर्गौरव.
ROOTS:
चपलचंचललोलतरलअस्थिरअनवस्थितलघुचित्तस्वभावचेतस्गांभीर्यहीननिर्गौरव
   6तुच्छ, क्षुद्र, अत्यल्प, तृणप्राय, लघ्वर्थ, अल्पार्थ, अल्प-लघु-प्रभाव; ‘l. armedलघ्वायुध, लघुशस्त्रभृत्; ‘l.- -fingeredलघुहस्त, चपलपाणि; ‘l. -footedलघु-शीघ्र-गति, द्रुतगति; ‘l. -headedलघु- -चित्त-चेतस्, चपल-लोल-मति; भ्रांत or विक्षिप्त- -बुद्धि or चित्त; बुद्धिभ्रमात् प्रलापिन्; ‘l.- -headedness’ चित्त or बुद्धि-भ्रमः or विप्लवः; ‘l-hearted’ लघुचित्त-चेतस्, क्षुद्रमनस्; हृष्ट-प्रसन्न- हृदय, उल्लासिन्, प्रफुल्लचित्त, आनंदित, सोल्लास; ‘l. -mindedलघु-चे- -तस्-चित्त, क्षुद्र or कृपण-बुद्धि or मति; ‘l. spiritedहृष्टहृदय-चित्त, &c.
ROOTS:
तुच्छक्षुद्रअत्यल्पतृणप्रायलघ्वर्थअल्पार्थअल्पलघुप्रभावलघ्वायुधलघुशस्त्रभृत्लघुहस्तचपलपाणिलघुशीघ्रगतिद्रुतगतिलघुचित्तचेतस्चपललोलमतिभ्रांतविक्षिप्तबुद्धिचित्तबुद्धिभ्रमात्प्रलापिन्चित्तबुद्धिभ्रमविप्लवलघुचित्तचेतस्क्षुद्रमनस्हृष्टप्रसन्नहृदयउल्लासिन्प्रफुल्लचित्तआनंदितसोल्लासलघुचेतस्चित्तक्षुद्रकृपणबुद्धिमतिहृष्टहृदयचित्त
   7पांडु, श्वेत; oft. ex. by आ, ईषत्; ‘l. redश्वेतारुण, ईषद्रक्त; ‘l. blueश्वेतनील, आनील; ‘l. foodसुपचं-सुपाकं-अन्नं; ‘to make l. of’ लघूकृ 8 U, लघु मन् 4 A, गण् 10, तृणाय मन्. -v. i.आ-पत्; P; (अकस्मात्) आसद् c., प्राप् 5 P, आ-उपा-गम् 1 P.
ROOTS:
   2अवतॄ 1 P, अव-रुह् 1 P, अव-नि-पत्; अध्यास् 2 A, अधि-शी 2 A (with acc.), निषद् 1 P, नि-ली 4 A.
   -en,v. t.लघूकृ, लघ- -यति (D.); शम् c. (शमयति), प्र-उप°.
ROOTS:
लघूकृलघयतिशम्शमयतिप्रउप°
   -er,a.लघुतर, लघीयस्. -s.तरालुः, वहित्रं, उडुपं.
ROOTS:
लघुतरलघीयस्तरालुवहित्रंउडुपं
   -ly,adv.लघु, लाघवेन, अल्पप्रमाणेन.
ROOTS:
लघुलाघवेनअल्पप्रमाणेन
   2सुखेन, अकष्टेन, अनायासेन
ROOTS:
सुखेनअकष्टेनअनायासेन
   3निष्कारणं, हेतुं विना.
ROOTS:
निष्कारणंहेतुंविना
   4लघुगत्या, चपलं, सत्वरं.
ROOTS:
लघुगत्याचपलंसत्वरं
   5 लघुचेतसा, चंचलवत्, अस्थिरतया; ‘to think l.’ लघु मन् 4 A
ROOTS:
लघुचेतसाचंचलवत्अस्थिरतयालघुमन्
   -ness,s. (lit.) लघुता-त्वं, लाघवं, अल्पभारत्वं, भाराभाव.
ROOTS:
लघुतात्वंलाघवंअल्पभारत्वंभाराभाव
   2 सुखं, सौकर्यं, अनायासः, सुसाध्यता, अ- -कष्टत्वं.
ROOTS:
सुखंसौकर्यंअनायाससुसाध्यताकष्टत्वं
   3सुवाह्यता, सुसह्यता.
ROOTS:
सुवाह्यतासुसह्यता
   4लाघवं, चापल्यं, द्रुतगतित्वं, शरीरलघुता.
ROOTS:
लाघवंचापल्यंद्रुतगतित्वंशरीरलघुता
   5चापल्यं, चांचल्यं, अस्थिरता, लोलता, चपलता, अगौरवं, लघिमन्, लाघवं, लघुता
ROOTS:
चापल्यंचांचल्यंअस्थिरतालोलताचपलताअगौरवंलघिमन्लाघवंलघुता
   6लघुता, तुच्छता, क्षुद्रता.
   -some,a.हृष्ट, सोल्लास, प्रफुल्ल, वीतचिंत, सानंद.
   Light,s.प्रकाशः, आलोकः, भा, प्रभा, आभा, द्युतिf.,कांतिf.,दीप्तिf.,तेजस्n.,ज्योति- -स्n.,रुचिf.,भास्f.,त्विष्f.;वर्चस्n.
   2प्र-, दीपः, दीपिका; ‘l. houseदीपगृहं.
ROOTS:
   3ज्ञानं, बोधः, अवगमः, प्रकाशः
ROOTS:
ज्ञानंबोधअवगमप्रकाश
   4प्रसिद्धि f.,प्रख्यातिf.,प्राकाश्यं, प्रकाशता, प्राकट्यं.
ROOTS:
प्रसिद्धिप्रख्यातिप्राकाश्यंप्रकाशताप्राकट्यं
   5दृष्टिf.;see or come to l.’ प्रसिद्धिं- -प्रकाशतां-गम् 1 P, प्रकाशी भू 1 P, आविर्भू, प्रादुर्भू;bring to l.’ प्रकाश् c., प्रकटीकृ 8 U, स्पष्टीकृ, आविष्कृ, वि-वृ 5 U, प्रख्या c. (ख्यापयति); ‘to throw l. on,’ विशदी- -कृ, विवृ, प्रकाश् c.; see
   explain; ‘from the l. of utilityउपयोगदृष्ट्या;considered in this l.’ अनया दृष्ट्या. -v. t.दीप् c., उत्-प्र-सं°; प्र-, द्युत् c., प्रकाश् c., अव-वि-भास् c., ज्वल् c., प्र-उत्-सं-°; सं-, इंध् 7 A; संधुक्ष् 10; तप् c., प्र-सं-उत्°; ‘to be l. ed’ दीप् 4 A, ज्वल् 1 P.
ROOTS:
उपयोगदृष्ट्याअनयादृष्ट्यादीप्उत्प्रसं°प्रद्युत्प्रकाश्अवविभास्ज्वल्प्रउत्सं°संइंध्संधुक्ष्तप्प्रसंउत्°दीप्ज्वल्
   -en, -v. t.प्रकाश् c., दीप् c., ज्वल् c., द्युत् c., (see v. t.) above. -v. i.स्फुर् 6 P, द्युत् 1 A, प्रकाश् 1 A, विलस् 1 P.
   -er,s. प्रकाशकः, द्योतकः, दीपकः, द्युतिदः.
ROOTS:
प्रकाशकद्योतकदीपकद्युतिद
   -less, a.निष्प्रभ, अप्रभ, निरालोक, निस्तेजस्.
   -some,a.दीप्तिमत्, प्रकाशवत्, सुप्रभ, तेजस्विन्, सुप्रकाश, तेजोमय (यीf.).
   -ning,s.तडित्, विद्युत्, सौदामि(म)नी, अचिरप्रभा, क्षणदा, चंचला, चपला, शतह्रदा, ह्रादिनी, शंपा, ऐरावती, क्षण-प्रभा-द्युति (all f.); ‘fire of l.’ वैद्युतः अग्निः;forked l.’ तडिल्लता, विद्युल्लता; ‘the falling of l.’ विद्युत्पातः;struck by l.’ विद्युता उपहत.

light

A Dictionary: English and Sanskrit | English  Sanskrit |   | 
   LIGHT , s.द्युतिःf., दीप्तिःf., तेजस्, ज्योतिस्n., ज्योतिःf., प्रभा, प्रकाशः,आभा, छविःf., आलोकः, रुचिःf., रुक्f., (च्), कान्तिःf., छटा,निभा, भा, भास्f., निभा, छाया, त्विषा, त्विट्f.(ष्), शोचिस्n., शोभा, वर्च्चस्n., महस्n., द्योतः, दृशानं, मरीचिःm., झल्लिका;
‘light of the moon or stars,’ ज्योत्स्ना, कौमुदी, दीपिका;
shin- ing by its own light,’ स्वप्रकाशः -शा -शं, स्वयंज्योतिः -तिः -ति;
day-light,’ सूर्य्यप्रकाशः, सूर्य्यरश्मिःm.दिनालोकः. —
(Any thing that gives light, candle) दीपः -पकः, प्रदीपः, दीपिका. —
(Know- ledge) ज्ञानं, बोधः, अवगमः, प्रकाशः. —
(Public notice) प्रकाशः,प्रकाशता, प्राकट्यं, प्रसिद्धिःf., लोकप्रसिद्धिःf., लौकिकं, प्रख्यातिःf.
(Light of a picture) प्रकाशितचित्रांशः, चित्रस्य प्रकाशितभागचित्रस्थं प्रकाशितस्थलं. —
(Point of view) दृष्टिःf., लक्ष्यं, दृष्टिसूत्रदृष्टिपातमार्गः, दृष्टिपातसूत्रं, लक्ष्यसूत्रं;
‘to throw light upon,’ प्रकाश् (c. 10. -काशयति -यितुं), विकाश्;
‘throwing light upon,’ प्रकाशकः -का -कं;
‘to bring to light,’ प्रकटीकृ, प्रकाशीकृ, स्पष्टीकृ,आविष्कृ, प्रादुष्कृ, विवृ (c. 5. -वृणोति -वरितुं -रीतुं);
‘to come to light,’ आविर्भू, प्रादुर्भू, प्रकाशीभू, प्रसिद्धिं गम् (c. 1. गच्छति, गन्तुं), In scientific treatises
‘light’ is called प्रकाशः.
ROOTS:
द्युतिदीप्तितेजस्ज्योतिस्ज्योतिप्रभाप्रकाशआभाछविआलोकरुचिरुक्(च्)कान्तिछटानिभाभाभास्छायात्विषात्विट्(ष्)शोचिस्शोभावर्च्चस्महस्द्योतदृशानंमरीचिझल्लिकाज्योत्स्नाकौमुदीदीपिकास्वप्रकाशशाशंस्वयंज्योतितितिसूर्य्यप्रकाशसूर्य्यरश्मिदिनालोकदीपपकप्रदीपदीपिकाज्ञानंबोधअवगमप्रकाशताप्राकट्यंप्रसिद्धिलोकप्रसिद्धिलौकिकंप्रख्यातिप्रकाशितचित्रांशचित्रस्यप्रकाशितभागचित्रस्थंप्रकाशितस्थलंदृष्टिलक्ष्यंदृष्टिसूत्रदृष्टिपातमार्गदृष्टिपातसूत्रंलक्ष्यसूत्रंप्रकाश्काशयतियितुंविकाश्प्रकाशककाकंप्रकटीकृप्रकाशीकृस्पष्टीकृआविष्कृप्रादुष्कृविवृवृणोतिवरितुंरीतुंआविर्भूप्रादुर्भूप्रकाशीभूप्रसिद्धिंगम्गच्छतिगन्तुं
   LIGHT , a.
(Having little weight) लघुः -घुः -घ्वी -घु, अगुरुः -रुः-र्वी -रु, अल्पभारः -रा -रं, लघुभारः -रा -रं, अल्पप्रमाणः -णा -णं,लघुप्रमाणः -णा -णं, गौरवहीनः -ना -नं, सुवहः -हा -हं, सुवाह्यः -ह्या-ह्यं, सुखवाह्यः -ह्या -ह्यं. —
(not oppressive, easy to be endured) लघुः -घ्वी -घु, सुसह्यः -ह्या -ह्यं, सुसहनीयः -या -यं, अक्लेशकः -का -कं,अल्पक्लेशकरः -री -रं;
very light,’ लघिष्ठः -ष्ठा -ष्ठं. —
(easy) सुखः-खा -खं, सुकरः -रा -री -रं, निरायासः -सा -सं, सुगमः -मा -मं, अकष्टः-ष्टा -ष्टं, अकठिनः -ना -नं, अविषमः -मा -मं, सुसाध्यः -ध्या -ध्यं, लघुः&c. —
(easy of digestion) सुपाक्यः -क्या -क्यं, सुपचनीयः -या -यं,सुपचः -चा -चं, सुखपच्यः -च्या -च्यं. —
(Active, nimble) चपलः -ला-लं, लघुशरीरः -रा -रं, लघुगतिः -तिः -ति. —
(not dense) अस्थूलः-ला -लं, अघनः -ना -नं, शिथिलावयवः -वा -वं, विरलावयवः -वा -वं. —
(not steady, gay, airy) लघुचित्तः -त्ता -त्तं, लघुचेताः -ताः -तः(स्), लघुस्वभावः -वा -वं, चञ्चलः -ला -लं, चपलः -ला -लं, प्रकृति-तरलः -ला -लं, अस्थिरः -रा -रं, लोलः -ला -लं, अनवस्थः -स्था -स्थं,गौरवहीनः -ना -नं, गाम्भीर्य्यहीनः -ना -नं. —
(Trivial, inconsidera- ble) लघुः &c., लघुप्रभावः -वा -वं, अल्पप्रभावः &c., लघ्वर्थः -र्था -र्थं,अल्यार्थः -र्था -र्थं, तुच्छः -च्छा -च्छं, अगण्यः -ण्या -ण्यं, तृणप्रायः -या -यं,
(Light in color) पाण्डुः -ण्डुः -ण्डु, श्वेतः -ता -तं or expressed by ईषत्, आ prefixed;
‘light red,’ श्वेतरक्तः -क्ता -क्तं, ईषद्रक्तः-क्ता -क्तं;
‘light blue,’ आनीलः -ला -लं;
‘light brown,’ श्वेत-पिङ्गः -ङ्गा -ङ्गं;
‘light blue,’ श्वेतनीलः -ला -लं. —
(Bright, not dark) दीप्तिमान् -मती -मत् (त्), द्युतिमान् &c., प्रभावान् &c., दीप्रः-प्रा -प्रं, सप्रकाशः -शा -शं, प्रकाशमयः -यी -यं, तेजोमयः &c., तैजसः-सी -सं, प्रकाशयुक्तः -क्ता -क्तं, रुचिरः -रा -रं, शोभनः -ना -नं;
‘the light half of the month when the moon increases,’ शुक्लः,शुक्लपक्षः, शुद्धपक्षः. —
(To make light of) लघूकृ, तुच्छीकृ, तृणायमन् (c. 4. मन्यते, मन्तुं).
ROOTS:
लघुघुघ्वीघुअगुरुरुर्वीरुअल्पभाररारंलघुभारअल्पप्रमाणणाणंलघुप्रमाणगौरवहीननानंसुवहहाहंसुवाह्यह्याह्यंसुखवाह्यसुसह्यसुसहनीययायंअक्लेशककाकंअल्पक्लेशकररीरंलघिष्ठष्ठाष्ठंसुखखाखंसुकरनिरायाससासंसुगममामंअकष्टष्टाष्टंअकठिनअविषमसुसाध्यध्याध्यंसुपाक्यक्याक्यंसुपचनीयसुपचचाचंसुखपच्यच्याच्यंचपललालंलघुशरीरलघुगतितितिअस्थूलअघनशिथिलावयववावंविरलावयवलघुचित्तत्तात्तंलघुचेताता(स्)लघुस्वभावचञ्चलप्रकृतितरलअस्थिरलोलअनवस्थस्थास्थंगाम्भीर्य्यहीनलघुप्रभावअल्पप्रभावलघ्वर्थर्थार्थंअल्यार्थतुच्छच्छाच्छंअगण्यण्याण्यंतृणप्रायपाण्डुण्डुण्डुश्वेततातंईषत्श्वेतरक्तक्ताक्तंईषद्रक्तक्तंआनीललंश्वेतपिङ्गङ्गाङ्गंश्वेतनीलदीप्तिमान्मतीमत्(त्)द्युतिमान्प्रभावान्दीप्रप्राप्रंसप्रकाशशाशंप्रकाशमययीतेजोमयतैजससीप्रकाशयुक्तरुचिरशोभननंशुक्लशुक्लपक्षशुद्धपक्षलघूकृतुच्छीकृतृणायमन्मन्यतेमन्तुं
   LIGHT , adv.लघु, लाघवेन, सलाघवं, अगुरु, लघु prefixed in comp.
ROOTS:
लघुलाघवेनसलाघवंअगुरु
   
To LIGHT , v. a.
(make light, illuminate) प्रकाश् (c. 10. -काशयति-यितुं), विकाश्, द्युत् (c. 10. द्योतयति -यितुं), प्रद्युत्, विद्युत्, दीप् (c. 10. दीपयति -यितुं), उद्दीप्, प्रदीप्, विदीप्, प्रकाशितं -तां कृ, द्योतितं -तांकृ, सप्रकाशं -शां कृ. —
(give light) प्रकाशं दा, प्रकाशनं कृ, द्योतनं कृ,तेजः कृ or दा. —
(kindle, set on fire) ज्वल् (c. 10. ज्वलयति, ज्वाल-यति -यितुं), प्रज्वल्, उज्ज्वल्, संज्वल्, समिन्ध् (c. 7. -इन्द्धे -इन्धितुं), सन्धुक्ष् (c. 10. -धुक्षयति -यितुं), तप् (c. 10. तापयात -यितुं), सन्तप्,दीप्, प्रदीप्, उद्दीप्, आदीप्.
ROOTS:
प्रकाश्काशयतियितुंविकाश्द्युत्द्योतयतिप्रद्युत्विद्युत्दीप्दीपयतिउद्दीप्प्रदीप्विदीप्प्रकाशितंतांकृद्योतितंसप्रकाशंशांप्रकाशंदाप्रकाशनंद्योतनंतेजज्वल्ज्वलयतिज्वालयतिप्रज्वल्उज्ज्वल्संज्वल्समिन्ध्इन्द्धेइन्धितुंसन्धुक्ष्धुक्षयतितप्तापयातसन्तप्आदीप्
   
To LIGHT , v. n.
(Fall on) आपत् (c. 1. -पतति -तितुं), नियत, आसद् (c. 10. -सादयति -यितुं), अकस्माद् आसद् or उपस्था (c. 1. -तिष्ठतिस्थातुं) or आगम् (c. 1. -गच्छति -गन्तुं) or उपागम्. —
(Descend) अवरुह् (c. 1. -रोहति -राढुं), अवतॄ (c. 1. -तरति -रितुं -रीतुं), अवया (c. 2. -याति -तुं), अधो गम् अवपत्. —
(Settle, rest upon) अध्यास् (c. 2. -आस्ते -आसितुं), निली (c. 4. -लीयते -लेतुं), निषद् (c. 1. -षी- दति -पत्तुं), अधिवस् (c. 1. -वसति -वस्तुं), अवस्था, संस्था, सण्डीनं कृ. —
(kindle) समिन्ध् in pass. (-इध्यते), ज्वल् (c. 1. ज्वलति -लितुं).
ROOTS:
आपत्पततितितुंनियतआसद्सादयतियितुंअकस्माद्उपस्थातिष्ठतिस्थातुंआगम्गच्छतिगन्तुंउपागम्अवरुह्रोहतिराढुंअवतॄतरतिरितुंरीतुंअवयायातितुंअधोगम्अवपत्अध्यास्आस्तेआसितुंनिलीलीयतेलेतुंनिषद्षीदतिपत्तुंअधिवस्वसतिवस्तुंअवस्थासंस्थासण्डीनंकृसमिन्ध्(इध्यते)ज्वल्ज्वलतिलितुं

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP