सः पुरुषः यः श्वेतवर्णीयः अस्ति।
Ex. श्वेतेषु कृष्णः झटिति ज्ञायते।
ONTOLOGY:
व्यक्ति (Person) ➜ स्तनपायी (Mammal) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
Wordnet:
benফর্সা
gujગોરો
kanಬಿಳಿಯ
kasپروٚن
malവെളുത്തവന്
mniꯀꯨꯆꯨ꯭ꯉꯧꯕ꯭ꯃꯤ
oriଗୋରାଲୋକ
tamவெள்ளையர்கள்
telతెల్లవాడు
urdگورا