Dictionaries | References

अपाकरणम्

   { apākaraṇam }
Script: Devanagari

अपाकरणम्

The Practical Sanskrit-English Dictionary | Sanskrit  English |   | 
अपाकरणम् [apākaraṇam] अपाकृतिः [apākṛtiḥ]   अपाकृतिः f.
   driving away, removal.
   rejection, refutation; तदपाकरणायाह [Praśna Up.]
   payment, liquidation; ऋणत्रयापाकरणान्नास्त्यपवर्गः [Nyāya S.]

अपाकरणम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  धनादीनां प्रदानम्।   Ex. अस्मिन् वर्षे शासकीयस्य ऋणस्य अपाकरणं न भविष्यति।
ONTOLOGY:
कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
malകടം കൊടുത്തുതീര്ക്കല്‍
mniꯁꯤꯡꯒꯠꯄ
urdادائیگی , حساب , چکانا
   see : अपनयनम्, निराकरणम्

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP