नेत्ररोगविशेषः।
Ex. अभिष्यन्दः संस्पर्शजः रोगः अस्ति।
ONTOLOGY:
रोग (Disease) ➜ शारीरिक अवस्था (Physiological State) ➜ अवस्था (State) ➜ संज्ञा (Noun)
Wordnet:
benঅভিষ্যন্দ
gujઅભિષ્યંદ
hinअभिष्यंद
kasچٔشِم , ٲشوٗب
malപീനസം
oriଆଖିଧରା
panਅਭਿਸ਼ਯੰਦ
urdآشوب چشم