Dictionaries | References

अर्घ्यम्

   
Script: Devanagari

अर्घ्यम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  पूजार्थं दूर्वाक्षतचन्दनपुष्पादिभिः मिश्रितं जलं यद् देवतायै अर्प्यते।   Ex. मम पितामहः प्रतिदिने सूर्याय अर्घ्यं यच्छति।
ONTOLOGY:
प्राकृतिक वस्तु (Natural Object)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
benঅর্ঘ্য
hinअर्घ्य
kanಅರ್ಗ್ಯ
kasاَرگ
kokअर्घ्य
malഅര്ഘ്യം
marअर्घ्य
oriଅର୍ଘ୍ୟ
tamஅர்ப்பணம்
telఅర్ఘ్యం
urdاردھیہ , ارگھ
 noun  जलसिञ्चनस्य क्रिया ।   Ex. पूजायाः प्रारम्भात् प्राक् अर्घम् आवश्यकम् अस्ति ।
ONTOLOGY:
शारीरिक कार्य (Physical)कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
benঅর্ঘ্য
kasآبہٕ چِھرکاو , ارگھ
 noun  महापुरुषाणाम् आगमनं यदा भवति तदा हस्तप्रक्षालनाय दीयमानं जलम् ।   Ex. अवनत्य सः स्वस्य गुरोः हस्तयोः अर्घ्यं स्थापयितुं आरब्धवान् ।
ONTOLOGY:
प्राकृतिक वस्तु (Natural Object)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
urdاَرگھ , اَرَگھ
   See : तर्पणम्

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP