पूजार्थं दूर्वाक्षतचन्दनपुष्पादिभिः मिश्रितं जलं यद् देवतायै अर्प्यते।
Ex. मम पितामहः प्रतिदिने सूर्याय अर्घ्यं यच्छति।
ONTOLOGY:
प्राकृतिक वस्तु (Natural Object) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
benঅর্ঘ্য
hinअर्घ्य
kanಅರ್ಗ್ಯ
kasاَرگ
kokअर्घ्य
malഅര്ഘ്യം
marअर्घ्य
oriଅର୍ଘ୍ୟ
tamஅர்ப்பணம்
telఅర్ఘ్యం
urdاردھیہ , ارگھ
जलसिञ्चनस्य क्रिया ।
Ex. पूजायाः प्रारम्भात् प्राक् अर्घम् आवश्यकम् अस्ति ।
ONTOLOGY:
शारीरिक कार्य (Physical) ➜ कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
benঅর্ঘ্য
kasآبہٕ چِھرکاو , ارگھ
महापुरुषाणाम् आगमनं यदा भवति तदा हस्तप्रक्षालनाय दीयमानं जलम् ।
Ex. अवनत्य सः स्वस्य गुरोः हस्तयोः अर्घ्यं स्थापयितुं आरब्धवान् ।
ONTOLOGY:
प्राकृतिक वस्तु (Natural Object) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)