Dictionaries | References

अवलेपः

   
Script: Devanagari

अवलेपः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  शरीरसम्मार्जनार्थे तिलराजादनादिभिः सुगन्धिभिः पदार्थैः विनिर्मितः लेपः।   Ex. अवलेपेन त्वचि कान्तिः उत्पद्यते।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
gujઉપટણ
hinउबटन
kanಲೇಪನ ಅಥವಾ ತೈಲ
kasاُبتَن
kokवटणें
malശരീരലേപനം
marउटणे
oriପ୍ରସାଧନ ପ୍ରଲେପ
tamஎண்ணெய் தேய்த்துக் கொள்ளல்
telనలుగు
urdابٹن , انگ را
   See : अहङ्कारः, लेपः, अपमानः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP