अश्वानां पादयोः तलम्।
Ex. अश्वखुरे आगतः बर्करः सम्मर्दितः।
HOLO COMPONENT OBJECT:
अश्वः
ONTOLOGY:
शारीरिक वस्तु (Anatomical) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
SYNONYM:
अश्वशफः खुरः रिङ्खः विङ्खः
Wordnet:
bdगराइ आसिगुर
gujટાપ
hinटाप
kasپَڈُر
kokटाप
malകുതിരക്കുളമ്പ്
panਟਾਪ
urdٹاپ , اشپ کھر