शृङ्गवतां पशूनां पादाग्रम्।
Ex. कृषिक्षेत्रे स्थाने स्थाने गोः खुराणां चिह्नानि दृश्यन्ते।
ONTOLOGY:
शारीरिक वस्तु (Anatomical) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
SYNONYM:
क्षुरः शफः शफम् वर्तकः वर्तका निघृष्वः पुटः विङ्खः रिङ्खः
Wordnet:
asmখুড়া
benখুর
gujખરી
hinखुर
kanಗೊರಸು
kokगांच
malകുളമ്പു്
mniꯂꯣꯡꯈꯨꯝ
nepखुर
oriଖୁରା
panਖੁਰ
tamகுளம்பு
telగిట్ట
urdکھر , کھری , شف