अत्रिवंशोत्पन्ना स्त्री या वेदान्तशास्त्रस्य ज्ञात्री आसीत्।
Ex. आत्रेयी स्वस्य विद्वत्तायाः कृते ख्याता आसीत्।
ONTOLOGY:
पौराणिक जीव (Mythological Character) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
अत्रिगोत्रोत्पन्ना स्त्री।
Ex. अपाला एका आत्रेयी आसीत्।
ONTOLOGY:
व्यक्ति (Person) ➜ स्तनपायी (Mammal) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)