Dictionaries | References

आदर्शः

   
Script: Devanagari

आदर्शः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  ते सिद्धान्ताः यान् मनुष्याः स्वीकुर्वन्ति तथा च तान् अनुसरन्ति च।   Ex. प्रत्येकस्य आदर्शः भिन्नः।
ONTOLOGY:
बोध (Perception)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
mniꯐꯤꯗꯝ
urdاصول , قاعدہ , ڈھنگ , طور طریقہ , دستور
 noun  सोमवल्ल्याः एका जातिः ।   Ex. कोशकारैः आदर्शस्य उल्लेखः कृतः
 noun  एकः मनुपुत्रः ।   Ex. आदर्शः एकादशस्य मनोः पुत्रः आसीत्
 noun  एकः पर्वतः ।   Ex. आदर्शस्य वर्णनं पुराणे वर्तते
 noun  एकः देशः ।   Ex. आदर्शः देशः पाणिनिना उल्लेखितः
 noun  एकः देशः ।   Ex. आदर्शस्य उल्लेखः पाणिनिना कृतः
   see : दर्पणः, प्रतिदर्शः, दर्पणः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP