Dictionaries | References आ आरोपणम् { ārōpaṇam } Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 आरोपणम् The Practical Sanskrit-English Dictionary | Sanskrit English | | आरोपणम् [ārōpaṇam] 1 placing or fixing in or upon, putting; आर्द्राक्षतारोपणमन्वभूताम् [R.7.28;] [Ku.7.88;] (fig.) establishing, installing; अधिकारारोपणम् [Mu.3.] Causing to mount or ascend, raising (to heaven). planting. The stringing of a bow. trusting, delivering. Rate this meaning Thank you! 👍 आरोपणम् संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun ऊतिषु किमपि कृत्रिमम् अङ्गम् स्थायिरूपेण स्थापनस्य क्रिया। Ex. अधुना नेत्रे तेजोजलस्य आरोपणं सरलं जातम्। ONTOLOGY:कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)Wordnet:benআরোপন gujઆરોપણ hinआरोपण kanಅಂತರ್ನಿವೇಶನ kasاِمپِلاںٛٹ , لاگُن kokआरोपण malപിടിപ്പിക്കല് oriଆରୋପଣ panਰੋਪਣ noun स्थापनस्य क्रिया। Ex. कृत्रिमाङ्गानाम् आरोपणेन विकलाङ्गानां कृते सहाय्यं लभते। Wordnet:oriଆରୋପଣ urdپیوندکاری , لگانا noun एकस्मात् स्थानात् वृक्षम् उन्मूल्य अन्यत्र रोपणम्। Ex. आरोपणस्य कृते उत्तमः कालः वर्षाकालः। ONTOLOGY:शारीरिक कार्य (Physical) ➜ कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)Wordnet:benআরোপণ kokआरोपण oriଆରୋପଣ noun अधिरोपणस्य कार्यम्। Ex. सुवर्णकारः अलङ्कारेषु रत्नस्य आरोपणं करोति। HYPONYMY:सङ्ग्रहणम् ONTOLOGY:शारीरिक कार्य (Physical) ➜ कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)Wordnet:bdसाजायथि gujજડાઈ hinजड़ाई kanಕುಂದಣದ ಕೆಲಸ kasجَرُن kokमढवणी malഒട്ടിക്കല് marजडाव mniꯍꯥꯞꯆꯤꯟꯕꯒꯤ꯭ꯊꯕꯛ nepजडाइ oriବସାଣ tamபதித்தல் telచెక్కేపని urdجڑائی , جڑاؤ noun साहित्यादिषु शास्त्रादिषु एकस्मिन् वस्तूनि अन्यस्य वस्तुनः गुणानां कल्पनम् । Ex. अग्निवायुजलपर्वतनदीमूर्त्यादिषु निर्जीवेषु पदार्थेषु देवतानाम् आरोपणं क्रियते । ONTOLOGY:संप्रेषण (Communication) ➜ कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun) see : अत्याधानम्, अध्यारोपः Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP