Dictionaries | References

आरोपणम्

   { ārōpaṇam }
Script: Devanagari

आरोपणम्

The Practical Sanskrit-English Dictionary | Sanskrit  English |   | 
आरोपणम् [ārōpaṇam]   1 placing or fixing in or upon, putting; आर्द्राक्षतारोपणमन्वभूताम् [R.7.28;] [Ku.7.88;] (fig.) establishing, installing; अधिकारारोपणम् [Mu.3.]
   Causing to mount or ascend, raising (to heaven).
   planting.
   The stringing of a bow.
   trusting, delivering.

आरोपणम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  ऊतिषु किमपि कृत्रिमम् अङ्गम् स्थायिरूपेण स्थापनस्य क्रिया।   Ex. अधुना नेत्रे तेजोजलस्य आरोपणं सरलं जातम्।
ONTOLOGY:
कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  स्थापनस्य क्रिया।   Ex. कृत्रिमाङ्गानाम् आरोपणेन विकलाङ्गानां कृते सहाय्यं लभते।
 noun  एकस्मात् स्थानात् वृक्षम् उन्मूल्य अन्यत्र रोपणम्।   Ex. आरोपणस्य कृते उत्तमः कालः वर्षाकालः।
ONTOLOGY:
शारीरिक कार्य (Physical)कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  अधिरोपणस्य कार्यम्।   Ex. सुवर्णकारः अलङ्कारेषु रत्नस्य आरोपणं करोति।
ONTOLOGY:
शारीरिक कार्य (Physical)कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
kanಕುಂದಣದ ಕೆಲಸ
malഒട്ടിക്കല്‍
mniꯍꯥꯞꯆꯤꯟꯕꯒꯤ꯭ꯊꯕꯛ
urdجڑائی , جڑاؤ
 noun  साहित्यादिषु शास्त्रादिषु एकस्मिन् वस्तूनि अन्यस्य वस्तुनः गुणानां कल्पनम् ।   Ex. अग्निवायुजलपर्वतनदीमूर्त्यादिषु निर्जीवेषु पदार्थेषु देवतानाम् आरोपणं क्रियते ।
ONTOLOGY:
संप्रेषण (Communication)कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
   see : अत्याधानम्, अध्यारोपः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP