Dictionaries | References

आषाढः

   
Script: Devanagari

आषाढः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  मासभेदः चान्द्रसंवत्सरे द्वादशमासान्तर्गतचतुर्थः मासः।   Ex. आषाढे अत्याधिका वर्षा भवति।
ONTOLOGY:
अवधि (Period)समय (Time)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  एकः राजपुत्रः ।   Ex. आषाढस्य वर्णनम् महाभारते वर्तते

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP