Dictionaries | References

आहदः

   
Script: Devanagari

आहदः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  कस्यापि प्रक्षिप्तस्य वस्तुनः एककालिके पारितम् अन्तरम् ।   Ex. कन्दुकस्य आहदः फलकधारिणः पदस्य अतीव समीपे वर्तते ।
ONTOLOGY:
माप (Measurement)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
gujટપ્પો
kasٹَپہٕ
kokटपको

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP