Dictionaries | References

इद्दतकालम्

   
Script: Devanagari

इद्दतकालम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  यवनसम्प्रदाये पत्युः मरणादूर्ध्वं अथवा विवाहविच्छेदादूर्ध्वं विद्यमानः सः कालावधिः यस्मिन् विधवा स्त्री अथवा विच्छेदिता स्त्री द्वितीयं विवाहं कर्तुं नार्हति ।   Ex. इद्दतकालः चतुर्विंशतिदिनतः शतदिनपर्यन्तं भवति ।
ONTOLOGY:
अवधि (Period)समय (Time)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
benইদ্দত
gujઇદ્દત
hinइद्दत
kasعدَت
kokइद्दत
marइद्दत
oriଇଦ୍ଦତ
urdعِدّت

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP