Dictionaries | References

ऋक्षः

   
Script: Devanagari

ऋक्षः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  पुरुषनामविशेषः ।   Ex. ऋक्षः इति नामकानां नैकेषां पुरुषाणाम् उल्लेखः ऋग्वेदे अस्ति
 noun  पुरुषस्य नामविशेषः ।   Ex. ऋक्षः तत्र गच्छति
 noun  एकः पर्वतः ।   Ex. ऋक्षस्य उल्लेखः विष्णुपुराणे महाभारते च अस्ति
   See : भल्लुकः, कुनटः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP