Dictionaries | References

कन्दुकः

   
Script: Devanagari

कन्दुकः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  वस्त्रस्य वा चर्मणः निर्मितः वर्तुलाकारः क्रीडानकः।   Ex. बालकाः कन्दुकेन खेलन्ति।
HYPONYMY:
कन्दुकः
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
गेन्दुकः
Wordnet:
gujદડો
hinगेंद
kanಕಂದುಕ
kasبال
kokबॉल
malഉരുണ്ട കളിക്കോപ്പു്‌
marचेंडू
mniꯈꯣꯡꯒꯥꯎꯕꯤ
nepभकुन्डो
oriବଲ
panਗੇਂਦ
tamபந்து
telబంతి
 noun  क्रिकेटक्रीडायां गेन्दकेन क्षिप्तः कुण्डलाकारं वस्तु ।   Ex. सचिनेन क्षिप्तः कन्दुकः द्वारके अपतत् ।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
hinगेंद

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP