स्तबकजीवकः मध्यमाकारकः खगः यः प्रायः गृहस्य आलिन्दे धानकणान् भक्षमाणः दृश्यते।
Ex. प्राचीनकाले कपोतः सन्देशवाहकरूपेण कार्यम् अकरोत।
HYPONYMY:
अरण्यकपोतः कपोती कपोतः
MERO COMPONENT OBJECT:
कपोतामिषम्
ONTOLOGY:
पक्षी (Birds) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
SYNONYM:
पारावतः पारवतः पारापतः कलरवः कपोतिका गृहनाशनः धूम्रलोचनः कोकदेवः क्षणरामी रक्तदृक् झिल्लीकण्ठः
Wordnet:
asmপাৰ
bdफारौ
benপায়রা
gujકબૂતર
hinकबूतर
kanಪಾರಿವಾಳ
kasکوتُر
kokपारवो
malപ്രാവു്
marकबुतर
mniꯈꯨꯅꯨ
nepपरेवा
oriପାରା
panਕਬੂਤਰ
tamபுறா
telపావురం
urdکبوتر
कश्चन प्रकारस्य कपोतः ।
Ex. कपोतस्य वर्णः कापोतः अस्ति ।
ONTOLOGY:
पक्षी (Birds) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
Wordnet:
benখতঙ্গ
hinखतंग
kokखतंग
oriଖତଙ୍ଗ
urdکَھتَنگ
अमृतसरस्य कश्चन कपोतविशेषः ।
Ex. कपोतस्य सम्पूर्णं शरीरं श्वेतं भवति तथा च कण्ठः कृष्णः भवति ।
ONTOLOGY:
पक्षी (Birds) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
Wordnet:
benঅম্মরস
gujઅમ્મરસ
hinअम्मरस
kasاَممَرس
kokअम्मरस
marअम्मरस
oriଅମ୍ମରସ ପାରା
urdامّرس
पुंविशिष्टः कपोतः ।
Ex. छदि कपोतस्य कपोत्याः च युगलौ धान्यानि खादतः ।
ONTOLOGY:
पक्षी (Birds) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)