Dictionaries | References

कुत्रापि

   
Script: Devanagari

कुत्रापि

A dictionary, Marathi and English | Marathi  English |   | 
   kutrāpi ad S Anywhere; wherever; wheresoever.

कुत्रापि

 क्रि.वि.  कोठेंहि ; जेथें कोठें . ( सं . कुत्र + अपि )

कुत्रापि

Shabda-Sagara | Sanskrit  English |   | 
कुत्रापि   ind. Wherever, somewhere.
   E. कुत्र, and अपि certainly.
ROOTS:
कुत्र अपि

कुत्रापि

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 adverb  कस्मिन् अपि स्थाने।   Ex. अत्र तत्र कुत्रापि सः न दृश्यते।
MODIFIES VERB:
अस् कृ
ONTOLOGY:
स्थानसूचक (Place)क्रिया विशेषण (Adverb)
SYNONYM:
कुत्रचित् कुत्रचिद् कुत्र अपि कूचिद् क्व
Wordnet:
gujક્યાંય
kasکُنہِ
kokखंयच
malഎവിടേയും
marकोठे
mniꯃꯐꯝ꯭ꯑꯃꯠꯇꯗ
panਕਿਤੇ
tamஎங்கும்
telఎక్కడా

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP