Dictionaries | References

कूर्मः

   
Script: Devanagari

कूर्मः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  वैदिकः ऋषिविशेषः यः गृत्समदस्य पुत्रः अस्ति।   Ex. कूर्मस्य वर्णनं ऋग्वेदे अस्ति।
ONTOLOGY:
पौराणिक जीव (Mythological Character)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
Wordnet:
benকুর্ম
gujકૂર્મ
hinकूर्म
kasکوٗرم , کوٗرم ریش
kokकूर्म
marकूर्म
oriକୂର୍ମ ଋଷି
panਕੂਰਮ
urdکرم , کرم رشی
 noun  शरीरे विद्यमानः सः वायुः येन नेत्रपटयोः उद्घाटनम् एवम् आमीलनं भवति।   Ex. कूर्मस्य अभावात् सः अनिमेषदृष्ट्या पश्यति।
ONTOLOGY:
प्राकृतिक वस्तु (Natural Object)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
benকূর্ম বায়ু
malകൂര്‍മ വായു
tamஒரு கண் இமையை இயக்க உதவும் வாயு
urdکورم
 noun  जन्तुविशेषः सः जन्तुः किञ्चिद् दृष्ट्वा शरीरे एव मुखसम्पुटं प्रवेशयति।   Ex. अधुना कच्छपस्य सङ्ख्या न्यूना जाता।
MERO COMPONENT OBJECT:
कपालः
ONTOLOGY:
सरीसृप (Reptile)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
SYNONYM:
कच्छपः कमठः कामठः गूढाङ्गः पञ्चागगुप्तः पञ्चगुप्तः कठिनपृष्ठम् चतुर्गतिः क्रोडपादः उद्भटः स्मरणापत्यतर्पकः
Wordnet:
asmকাছ
bdखासेव
benকচ্ছপ
gujકૂર્મ
hinकछुआ
kanಆಮೆ
kokकांसव
malആമ
marकासव
mniꯊꯦꯡꯒꯨ
nepकछुवा
oriକଇଁଚ
panਕੱਛੂ
tamஆமை
telతాబేలు
urdکچھوا
 noun  सर्पविशेषः ।   Ex. कूर्मस्य उल्लेखः महाभारते वर्तते
SYNONYM:
काद्रवेयः
 noun  बृहत्संहितायां वर्तमानः एकः अध्यायः ।   Ex. कूर्मः इति बृहत्संहितायां चतुर्दशतमः अध्यायः अस्ति
 noun  देवताविशेषः ।   Ex. कूर्मस्य वर्णनं रसिकरमणे वर्तते
   See : सुषुम्ना

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP