Dictionaries | References

कृष्णनेत्रपटलम्

   
Script: Devanagari

कृष्णनेत्रपटलम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  नेत्ररोगविशेषः- यस्मिन् नेत्रस्थे दीप्तोपले कृष्णपटलम् आगच्छति।   Ex. चिकित्सकानां मतेन भारते अन्धत्वस्य प्रमुखं कारणं कृष्णनेत्रपटलम् अस्ति।
ONTOLOGY:
शारीरिक अवस्था (Physiological State)अवस्था (State)संज्ञा (Noun)
SYNONYM:
कृष्णपटलम् कृष्णकाचः कृष्णलिङ्गनाशः कृष्णनिर्झरः
Wordnet:
benগ্লুকোমা
gujકાળો મોતિયો
hinकाला मोतिया
kanಗ್ಲೂಕೋಮ
kasتیٚمبر , أچھ دود
kokकाळें मोतियाबंदू
malഗ്ളുക്കോമ
marकांचबिंदू
oriକଳା ମୋତିଆବିନ୍ଦୁ
panਕਾਲਾ ਮੋਤੀਆ

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP