सः बिन्दुः तत् स्थानं वा यस्मात् किरणाः प्रसार्यन्ते ।
Ex. उदुब्जस्य उत्तानस्य च काचस्य केन्द्रबिन्दवः भिन्नाः भवन्ति ।
ONTOLOGY:
स्थान (Place) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
gujકેન્દ્ર બિંદુ
hinकेंद्र बिंदु
kasفوکَس , مرکَزِ نِگاہ
kokकेंद्र बिंदू
oriକେନ୍ଦ୍ରବିନ୍ଦୁ
panਕੇਂਦਰ ਬਿੰਦੂ