Dictionaries | References

कौशिकसंहतम्

   
Script: Devanagari

कौशिकसंहतम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  पटसूत्रे आच्छादितस्य सुवर्णेन रजतेन वा कृतम् संहतम्।   Ex. तस्याः शाटीकायां शोभनीयं कौशिकसंहतम् अस्ति।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP