Dictionaries | References

गकारः

   
Script: Devanagari

गकारः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  वर्णमालायां स्पर्शेषु कवर्गस्य तृतीयं व्यञ्जनं यः अल्पप्राणः तथा घोषः अस्ति।   Ex. गकारस्य उच्चारणं कण्ठात् भवति।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
ben
guj
hin
kasگ
mar
ori
urdگ(ग)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP