Dictionaries | References

गर्जम्

   
Script: Devanagari

गर्जम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  अभिष्टनक्रिया।   Ex. मेघानां गर्जनाभिः सह विद्युद्भिः सह च वर्षा अवर्षत्।
HYPONYMY:
घोषणा मेघगर्जना
ONTOLOGY:
संप्रेषण (Communication)कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
गर्जः गर्जनम् घोषः घोषणम् हिङ्कारः घनध्वनिः अभिष्टनः अवक्रन्दः अवगूरणम् अवस्वन्यम् आनर्दम् आनर्दितम् आरटि आरसितम् उद्गारः उद्धूतम् कण्ठीरवः क्ष्वेडा धुनिः धूत्कारः नर्दः नर्दनः नर्दितः निर्ह्रादः निवाशः निह्रादितम् प्रगर्जनम् प्रस्वनितम् महानादः महाविरावः मायुः मेडिः रटितम् रम्भः रम्भम् रवणः रवणम् रवणा रवतः रेषणम् वाशः वाशनम् वाशिः वाश्रः विरवः विस्फोटनम् विस्फूर्जितम् शुष्मः समुन्नादः हुलिहुली हुंकृतम्
Wordnet:
asmগর্জন
bdखोरोमनाय
gujગર્જના
kasگَگراے
kokगडगड
malഗര്ജ്ജനം
marगाज
oriଗର୍ଜନ
telగర్జన
urdگرج , گرجن

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP