Dictionaries | References

चलनम्

   
Script: Devanagari

चलनम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  गमनस्य रीतिः।   Ex. भवतः चलनं वक्रं किमर्थम्।
HYPONYMY:
लङ्घनम् प्लुतिः गजव्रजम् गजगतिः
ONTOLOGY:
गुणधर्म (property)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
asmখোজ
benভঙ্গিমা
gujચાલ
kanನಡೆ
kasترٛاے
kokचाल
malനടപ്പ്
mniꯈꯨꯠꯆꯠ
tamநடக்கும்விதம்
 noun  एकं स्थानं विहाय अन्यस्थानं प्रापणम्।   Ex. तस्य चलनं सवेगम् अस्ति।
HYPONYMY:
अश्वगतिः हंस गतिः अतिचारः संक्षोभः द्रुतगतिः
ONTOLOGY:
कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
सरणम् यानम् गतिः व्राजः
Wordnet:
bdगोख्रैथि
gujગતિ
kanಗತಿ ಚಲನೆ
kasرفتار
mniꯈꯣꯡꯊꯥꯡ
oriଗତି
urdرفتار , چال
   See : कम्पनम्

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP