Dictionaries | References

चूर्णः

   
Script: Devanagari

चूर्णः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  सम्येषणेन जातरजः।   Ex. निम्बस्य शुष्कपर्णात् चूर्णं कृत्वा व्रणादिषु लिप्यते। / कन्याश्चन्दनचूर्णैश्च लाजैर्माल्यैश्च सर्वशः, अवाकिरन् शान्तनवं तत्र गत्वा सहस्रशः।
HYPONYMY:
हरिद्राचूर्णम् रक्तमरिचचूर्णम् रक्तचूर्णम् दन्तधावनचूर्णम् त्रिफला रजः क्षोदः इष्टिकाचूर्णम्
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
चूर्णम् क्षोदः रजः
Wordnet:
asmগুড়ি
benচুর্ণ
gujચૂર્ણ
hinचूर्ण
kasپھٮ۪کھ , چوٗرٕٕ
kokपिठो
malപൊടി
marचूर्ण
mniꯃꯀꯨꯞ
nepधूलो
oriଚୂର୍ଣ୍ଣ
panਚੂਰਨ
tamபொடி
telచూర్ణం
urdسفوف , چورن , برادہ , پاؤڈر
 noun  एकः पुरुषः ।   Ex. चूर्णस्य उल्लेखः वीरचरिते वर्तते
   See : वालुका

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP