हिन्दीभाषायाः वर्णमालायां वर्तमानः संयुक्ताक्षरः यः इदानीं स्वतन्त्रवर्णरूपेण स्वीक्रियते।
Ex. जकारस्य ञकारस्य च संयोगेन ज्ञवर्णः प्राप्यते।
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
benজ্ঞ
gujજ્ઞ
hinज्ञ
kasجن
kokज्ञ
marज्ञ
oriଜ୍ଞ
urdگیاں(ज्ञ)