शास्त्रशाखा यस्यां ग्रहाणां शुभाशुभफलस्य विषये चिन्तनं भवति।
Ex. सः ज्योतिषे पारंगतः अस्ति।
ONTOLOGY:
ज्ञान (Cognition) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
benফলিত জ্যোতিষ
gujફલિતજ્યોતિષ
hinफलित ज्योतिष
kanಜೋತೀಷ್ಯ ಶಾಸ್ತ್ರ
kokफलीत ज्योतीश
malജ്യോതിഷം
marफलज्योतिष
oriଫଳିତ ଜ୍ୟୋତିଷ
panਫਲਿਤ ਜੋਤਿਸ਼
tamபலிக்கின்ற சோதிடம்
telగ్రహజ్యోతిష్యం
urdشگون جوتش , فال جوتش