Dictionaries | References

ताम्रम्

   
Script: Devanagari

ताम्रम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  धातुविशेषः, विद्युतवहनक्षमः रक्तवर्णीयः धातुः यः भाण्डादिनिर्माणे उपयुज्यते। (आयुर्वेदे अस्य शीतलत्व कफपित्तविबन्धशूलपाण्डूदरगुल्मनाशित्वादयः गुणाः प्रोक्ताः।)   Ex. जपाकुसुमसङ्काशं स्निग्धं मृदुं घनं क्षमं।लोहनागोज्झितं ताम्रं मारणाय प्रशस्यते॥
HOLO COMPONENT OBJECT:
कांस्यम्
HOLO STUFF OBJECT:
ताम्रपात्रम् अर्घ्यपात्रम् पित्तलम् ताम्रपत्रम्
HYPONYMY:
द्यु मणिः
ONTOLOGY:
प्राकृतिक वस्तु (Natural Object)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
ताम्रकम् शुल्वम् म्लेच्छमुखम् द्व्यष्टम् वरिष्ठम् उडुम्बरम् औदुम्बरम् औडुम्बरम् उदुम्बरम् उदम्बरम् द्विष्ठम् तपनेष्टम् अम्बकम् अरविन्दम् रविलोहम् रविप्रियम् रक्तम् नैपालिकम् रक्तधातुः मुनिपित्तलम् अर्कम् सूर्याङ्गम् लोहितायसम्
Wordnet:
asmতাম
bdथामा
benতামা
gujત્રાંબું
hinताँबा
kanತಾಮ್ರ
kasترٛام
kokतांबें
malചെമ്പ്‌
marतांबे
mniꯀꯣꯔꯤ
nepतामा
oriତମ୍ବା
panਤਾਂਬਾ
tamசெம்பு
telరాగి
urdتانبا
 noun  एकः नदः ।   Ex. ताम्रस्य उल्लेखः महाभारते अस्ति

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP