Dictionaries | References

दक्षः

   
Script: Devanagari

दक्षः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  सतेः पिता शिवस्य श्वशुरः एकः प्रजापतिः यस्य महायज्ञे अपमानस्य कारणात् सत्या प्राणत्यागः कृतः।   Ex. दक्षस्य महायज्ञः शिवेन पूर्णतः नष्टः कृतः।
ONTOLOGY:
पौराणिक जीव (Mythological Character)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
Wordnet:
gujદક્ષ
hinदक्ष
kanದಕ್ಷ
kasدَش , دَش پَرٛجاپٔتی
kokदक्ष
malദക്ഷന്
marदक्ष
oriଦକ୍ଷ
panਦਕਸ਼
tamதட்சன்
telదక్షుడు
urdبرہما , دکش , پراچیتس , دکش پرجاپتی
 noun  उशीनरस्य पुत्रः ।   Ex. दक्षस्य उल्लेखः भागवतपुराणे वर्तते
 noun  एकः क्षुपः ।   Ex. दक्षस्य उल्लेखः कोशे वर्तते
 noun  एकः न्यायदाता ।   Ex. दक्षः याज्ञवल्क्येन परिगणितः
 noun  एकः प्रजापतिः ।   Ex. दक्षस्य उल्लेखः महाभारते वर्तते
 noun  गरुडस्य पुत्रः ।   Ex. दक्षस्य उल्लेखः महाभारते वर्तते
 noun  पञ्चकान्यकुब्जब्राह्मणेषु एकः ।   Ex. दक्षस्य उल्लेखः क्षितीश वंशावली चरिते वर्तते
 noun  निरालस्य व्यक्तिः ।   Ex. सः दक्षः अस्ति
SYNONYM:
उष्णः चतुरः पेशलः पटुः सूत्थानः अशीतः
   See : प्रतिभावान्, कुक्कुटः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP