Dictionaries | References

दक्षिण चीन समुद्रः

   
Script: Devanagari

दक्षिण चीन समुद्रः

संस्कृतम् (Sanskrit) WordNet | Sanskrit  Sanskrit |   | 
 noun  चीनदेशस्य दक्षिणस्यां दिशि स्थितः एकः समुद्रः यः प्रशन्तमहागरस्य भागः अस्ति ।   Ex. चीनदेशीयाः भूगर्भशास्त्रज्ञाः दक्षिण चीन समुद्रे तैलस्य वायोः च बृहत् कोषं प्राप्तवन्तः ।
ONTOLOGY:
प्राकृतिक वस्तु (Natural Object)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
benদক্ষিণ চিন সাগর
gujદક્ષિણ ચીન સાગર
hinदक्षिणी चीन सागर
kanದಕ್ಷಿಣ ಚೀನ ಸಾಗರ
kasجَنوٗبی چیٖنی سَمَنٛدَر
kokदक्षिणी चीन सागर
malതെക്കന്‍ ചീനക്കടല്
marदक्षिण चीन सागर
oriଦକ୍ଷିଣ ଚୀନ ସାଗର
panਦੱਖਣੀ ਚੀਨ ਸਾਗਰ

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP