Dictionaries | References

दक्षिण सूडानदेशः

   
Script: Devanagari

दक्षिण सूडानदेशः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  उत्तर अफ्रीकादेशे वर्तमानः कश्चन देशः यस्य पूर्वस्यां दिशि इथोपिया इति देशः आग्नेयदिशि केनियादेशः दक्षिणस्यां युगाण्डादेशः उत्तरस्यां सूडानदेशः च अस्ति ।   Ex. दक्षिण सूडानदेशस्य राजधानी जुबा इति अस्ति ।
ONTOLOGY:
भौतिक स्थान (Physical Place)स्थान (Place)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
दक्षिण सूडानः
Wordnet:
hinदक्षिण सूडान
kanದಕ್ಷಿಣ ಸೂಡಾನ್
kasجنوٗبی سوٗڈان
kokदक्षीण सुडान
marदक्षिण सूदान

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP