तद् यन्त्रं यद् दिशां दर्शयति।
Ex. वने यदा दिग्भ्रमः जातः तदा दिक्सूचकस्य साहाय्येन मया दिशा ज्ञाता।
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
asmদিশমাপক যন্ত্র
bdदिग दिन्थिग्रा जन्थ्र
benদিকসূচক
gujદિશાસૂચક
hinदिक्सूचक
kanದಿಕ್ಸೂಚಕ ಯಂತ್ರ
kasکَمپاس
kokदिकसुचक यंत्र
malവടക്കുനോക്കി യന്ത്രം
marहोकायंत्र
mniꯀꯣꯝꯄꯥꯁ
oriଦିଗ ନିର୍ଣ୍ଣୟ ଯନ୍ତ୍ର
panਦਿਸ਼ਾਸੂਚਕ
tamவழிகாட்டல்
telదిక్సూచి
urdقطب نما , کمپاس