हिमाचलप्रदेशे वर्तमानम् एकं नगरम्।
Ex. काङ्गरामण्डलस्य मुख्यालयः धर्मशालायां वर्तते।
ONTOLOGY:
भौतिक स्थान (Physical Place) ➜ स्थान (Place) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
hinधर्मशाला
kasدَرمشالا شہر , دَرمشالا kokधर्मशाला
यात्रिणां कृते धर्मार्थे च विनिर्मीतं गृहम्।
Ex. वयं वाराणस्याम् एकस्यां धर्मशालायाम् न्यवसत्।
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)