पुत्रकन्ययोः पुत्री।
Ex. मम पौत्री अद्य संसकृतव्याकरणशास्त्रे प्रावीण्येन उत्तीर्णा।
ONTOLOGY:
व्यक्ति (Person) ➜ स्तनपायी (Mammal) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
Wordnet:
asmনাতিনী
bdफिसौजो
benনাতি
gujપૌત્રી
hinपोती
kanಮೊಮ್ಮಗಳು
kasزُر
kokनात
malപേരക്കുട്ടി
mniꯃꯁꯨꯅꯨꯄꯤ
nepनातिनी
oriନାତୁଣୀ
panਪੋਤੀ
telమనువరాలు
urdپوتی