Dictionaries | References

निद्रावस्था

   
Script: Devanagari

निद्रावस्था

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  जीवानां शीतकालीना सा अवस्था यस्यां ते निष्क्रियाः भवन्ति तथा च एकस्मिन् एव स्थाने निद्रां गृह्णन्ति।   Ex. शीतकाले मण्डुकाः निद्रावस्थायां गच्छन्ति।
ONTOLOGY:
भौतिक अवस्था (physical State)अवस्था (State)संज्ञा (Noun)
Wordnet:
benবিচেতন
gujસુષુપ્તાવસ્થા
hinसुसुप्तावस्था
kanಗಾಢನಿದ್ರೆ
kasسَرمٲیی بےٚحٮ۪سی , ہایبرنیشَن
kokशितकाळ समाधी
malശീതനിദ്ര
oriପରିଶୟନ
panਸੁਸਤਅਵੱਸਥਾਂ
tamதூங்கிக் கழித்தல்
telసుసుప్తావస్థ
urdخوابیدہ حالت , ساکت , معطل

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP