उच्चस्थानात् अवतीर्णः जलप्रवाहः।
Ex. निर्झरः प्रकृतेः अनुपमः आविष्कारः अस्ति।
ONTOLOGY:
प्राकृतिक वस्तु (Natural Object) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
SYNONYM:
झरः वारिप्रवाहः सरः सरी झा जलनिर्गम
Wordnet:
asmজলপ্রপাত
bdदै बाज्रुम
benঝর্ণা
gujઝરણું
hinझरना
kanಝರಿ
kasآبشار
kokवझरो
malവെള്ളച്ചാട്ടം
marधबधबा
mniꯏꯁꯤꯡꯆꯥꯏꯕꯤ
nepझर्ना
oriଝରଣା
panਝਰਨਾ
tamநீர்வீழ்ச்சி
telసెలయేరు
urdجھرنا , آبشار