Dictionaries | References

निस्तारमूल्यम्

   
Script: Devanagari

निस्तारमूल्यम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  कस्यचन स्वस्य बन्धनात् निर्मोचनार्थे पृष्टं धनम्।   Ex. अपहरणकर्त्रा आरक्षकस्य बालकस्य पञ्चलक्षाणां रुप्यकाणां निस्तारमूल्यं पृष्टम्।
SYNONYM:
निष्कृति धनम् निर्मोचनधनम्
Wordnet:
benমুক্তিপণ
kanಬಿಡುಗಡೆ
malബസ്സില്‍ എഴുപത്തൊമ്പത് ആളുകള്‍ സഞ്ചരിക്കുന്നുണ്ട്
oriଫେରସ୍ତଧନ
panਫਿਰੌਤੀ
tamகடத்தல் தொகை
telనజరానా
urdفروتی , چھڑوتی

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP