Dictionaries | References

पटमण्डपः

   
Script: Devanagari

पटमण्डपः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  सभायाः अधिवेशनार्थम् उत्सवादीनां कृते निर्मितं वस्त्रगृहम्।   Ex. कृपया सर्वे सभापतेः प्रस्थानानन्तरमेव पटमण्डपात् गच्छन्तु।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
मण्डपः मण्डपम् पटवासः
Wordnet:
asmৰভা ঘৰ
bdपेन्देल
benপ্যান্ডেল
gujપંડાલ
hinपंडाल
kanಮಂಟಪ
kasپَنڈال
kokमाटव
malപന്തല്
marमंडप
mniꯃꯥꯅꯗꯣꯞ
nepसभास्थल
oriପେଣ୍ଡାଲ
tamபந்தல்
telపందిరి
urdپنڈال , , شامیانہ , خیمہ
 noun  सभायाः अधिवेशनार्थम् उत्सवादीनां कृते निर्मितं वस्त्रगृहम्।   Ex. कृपया सर्वे सभापतेः प्रस्थानानन्तरमेव पटमण्डपात् गच्छन्तु।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
मण्डपः मण्डपम् पटवासः
Wordnet:
asmৰভা ঘৰ
bdपेन्देल
benপ্যান্ডেল
gujપંડાલ
hinपंडाल
kanಮಂಟಪ
kasپَنڈال
kokमाटव
malപന്തല്
marमंडप
mniꯃꯥꯅꯗꯣꯞ
nepसभास्थल
oriପେଣ୍ଡାଲ
tamபந்தல்
telపందిరి
urdپنڈال , , شامیانہ , خیمہ
 noun  पटस्य मण्डपः यः गुणाधारेण आस्तीर्यते।   Ex. छात्राः पटमण्डपं प्रसारयन्ति।
HYPONYMY:
मण्डपम्
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
केणिका पटगृहम् वस्त्रवेशः वस्त्रगृहम् स्फुलम् श्रेणिका शिबिरम् वेशः वासःकुटी वस्त्रागारः वस्त्रागारम् वस्त्रवेश्म वस्त्रकुट्टिमः पट्टशाला पटौकः पटोटजम् पटवेश्म पटवासः गुल्मी कुटरुः गुणलयनी गुणलयनिका
Wordnet:
asmতম্বু
bdतम्बु
benতাঁবু
gujતંબૂ
hinतंबू
kanಡೇರೆ
kasخٕمہٕ
marतंबू
nepतम्बू
panਤੰਬੂ
tamகூடாரமண்டபம்
telగుఢారం
urdخیمہ , شامیانہ , تمبو , , ڈیرا , فتیلہ
 noun  पटस्य मण्डपः यः गुणाधारेण आस्तीर्यते।   Ex. छात्राः पटमण्डपं प्रसारयन्ति।
HYPONYMY:
मण्डपम्
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
केणिका पटगृहम् वस्त्रवेशः वस्त्रगृहम् स्फुलम् श्रेणिका शिबिरम् वेशः वासःकुटी वस्त्रागारः वस्त्रागारम् वस्त्रवेश्म वस्त्रकुट्टिमः पट्टशाला पटौकः पटोटजम् पटवेश्म पटवासः गुल्मी कुटरुः गुणलयनी गुणलयनिका
Wordnet:
asmতম্বু
bdतम्बु
benতাঁবু
gujતંબૂ
hinतंबू
kanಡೇರೆ
kasخٕمہٕ
marतंबू
nepतम्बू
panਤੰਬੂ
tamகூடாரமண்டபம்
telగుఢారం
urdخیمہ , شامیانہ , تمبو , , ڈیرا , فتیلہ
   See : प्रदर्शनालयः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP