Dictionaries | References

पलाशः

   
Script: Devanagari

पलाशः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  पलाशवृक्षस्य रक्तपुष्पाणि।   Ex. सः पलाशैः देवी सरस्वत्याः पूजनं करोति।
HOLO COMPONENT OBJECT:
पलाशः
ONTOLOGY:
भाग (Part of)संज्ञा (Noun)
Wordnet:
 noun  वृक्षविशेषः यस्य पुष्पाणि रक्तानि सन्ति।   Ex. अस्मिन् उद्याने नैके पलाशाः सन्ति।
MERO COMPONENT OBJECT:
पलाशः
ONTOLOGY:
वृक्ष (Tree)वनस्पति (Flora)सजीव (Animate)संज्ञा (Noun)
Wordnet:
kanಮುತ್ತುಗದ ಮರ
mniꯄꯥꯡꯒꯣꯡ꯭ꯄꯥꯝꯕꯤ
urdپلاس , ٹسو
   see : असुरः, हरित्

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP