अनुयोगाधीनेन कस्यापि कृते प्रातिभाव्यत्वेन प्रदत्तम् धनम्।
Ex. एते जनाः प्रतिभूतेः प्रदानान्तरम् एव मां निर्मोक्ष्यन्ति।
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
asmজামিন ধন
bdजामिन धोन
benজামিন
gujજમાનત
hinजमानत
kasجُرمانہٕ
kokजमानत
malപിഴപ്പണം
mniꯖꯥꯃꯤꯟꯒꯤ꯭ꯁꯦꯜ
oriଅମାନତ